Declension table of ?ākuṭilāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākuṭilā | ākuṭile | ākuṭilāḥ |
Vocative | ākuṭile | ākuṭile | ākuṭilāḥ |
Accusative | ākuṭilām | ākuṭile | ākuṭilāḥ |
Instrumental | ākuṭilayā | ākuṭilābhyām | ākuṭilābhiḥ |
Dative | ākuṭilāyai | ākuṭilābhyām | ākuṭilābhyaḥ |
Ablative | ākuṭilāyāḥ | ākuṭilābhyām | ākuṭilābhyaḥ |
Genitive | ākuṭilāyāḥ | ākuṭilayoḥ | ākuṭilānām |
Locative | ākuṭilāyām | ākuṭilayoḥ | ākuṭilāsu |