Declension table of ?ākuṭilā

Deva

FeminineSingularDualPlural
Nominativeākuṭilā ākuṭile ākuṭilāḥ
Vocativeākuṭile ākuṭile ākuṭilāḥ
Accusativeākuṭilām ākuṭile ākuṭilāḥ
Instrumentalākuṭilayā ākuṭilābhyām ākuṭilābhiḥ
Dativeākuṭilāyai ākuṭilābhyām ākuṭilābhyaḥ
Ablativeākuṭilāyāḥ ākuṭilābhyām ākuṭilābhyaḥ
Genitiveākuṭilāyāḥ ākuṭilayoḥ ākuṭilānām
Locativeākuṭilāyām ākuṭilayoḥ ākuṭilāsu

Adverb -ākuṭilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria