Declension table of ?ākuṭila

Deva

MasculineSingularDualPlural
Nominativeākuṭilaḥ ākuṭilau ākuṭilāḥ
Vocativeākuṭila ākuṭilau ākuṭilāḥ
Accusativeākuṭilam ākuṭilau ākuṭilān
Instrumentalākuṭilena ākuṭilābhyām ākuṭilaiḥ ākuṭilebhiḥ
Dativeākuṭilāya ākuṭilābhyām ākuṭilebhyaḥ
Ablativeākuṭilāt ākuṭilābhyām ākuṭilebhyaḥ
Genitiveākuṭilasya ākuṭilayoḥ ākuṭilānām
Locativeākuṭile ākuṭilayoḥ ākuṭileṣu

Compound ākuṭila -

Adverb -ākuṭilam -ākuṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria