Declension table of ?ākuṇṭhitā

Deva

FeminineSingularDualPlural
Nominativeākuṇṭhitā ākuṇṭhite ākuṇṭhitāḥ
Vocativeākuṇṭhite ākuṇṭhite ākuṇṭhitāḥ
Accusativeākuṇṭhitām ākuṇṭhite ākuṇṭhitāḥ
Instrumentalākuṇṭhitayā ākuṇṭhitābhyām ākuṇṭhitābhiḥ
Dativeākuṇṭhitāyai ākuṇṭhitābhyām ākuṇṭhitābhyaḥ
Ablativeākuṇṭhitāyāḥ ākuṇṭhitābhyām ākuṇṭhitābhyaḥ
Genitiveākuṇṭhitāyāḥ ākuṇṭhitayoḥ ākuṇṭhitānām
Locativeākuṇṭhitāyām ākuṇṭhitayoḥ ākuṇṭhitāsu

Adverb -ākuṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria