Declension table of ?ākuṇṭhita

Deva

MasculineSingularDualPlural
Nominativeākuṇṭhitaḥ ākuṇṭhitau ākuṇṭhitāḥ
Vocativeākuṇṭhita ākuṇṭhitau ākuṇṭhitāḥ
Accusativeākuṇṭhitam ākuṇṭhitau ākuṇṭhitān
Instrumentalākuṇṭhitena ākuṇṭhitābhyām ākuṇṭhitaiḥ ākuṇṭhitebhiḥ
Dativeākuṇṭhitāya ākuṇṭhitābhyām ākuṇṭhitebhyaḥ
Ablativeākuṇṭhitāt ākuṇṭhitābhyām ākuṇṭhitebhyaḥ
Genitiveākuṇṭhitasya ākuṇṭhitayoḥ ākuṇṭhitānām
Locativeākuṇṭhite ākuṇṭhitayoḥ ākuṇṭhiteṣu

Compound ākuṇṭhita -

Adverb -ākuṇṭhitam -ākuṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria