Declension table of ?ākuḍmalīkṛta

Deva

NeuterSingularDualPlural
Nominativeākuḍmalīkṛtam ākuḍmalīkṛte ākuḍmalīkṛtāni
Vocativeākuḍmalīkṛta ākuḍmalīkṛte ākuḍmalīkṛtāni
Accusativeākuḍmalīkṛtam ākuḍmalīkṛte ākuḍmalīkṛtāni
Instrumentalākuḍmalīkṛtena ākuḍmalīkṛtābhyām ākuḍmalīkṛtaiḥ
Dativeākuḍmalīkṛtāya ākuḍmalīkṛtābhyām ākuḍmalīkṛtebhyaḥ
Ablativeākuḍmalīkṛtāt ākuḍmalīkṛtābhyām ākuḍmalīkṛtebhyaḥ
Genitiveākuḍmalīkṛtasya ākuḍmalīkṛtayoḥ ākuḍmalīkṛtānām
Locativeākuḍmalīkṛte ākuḍmalīkṛtayoḥ ākuḍmalīkṛteṣu

Compound ākuḍmalīkṛta -

Adverb -ākuḍmalīkṛtam -ākuḍmalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria