Declension table of ?ākuḍmalīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākuḍmalīkṛtaḥ | ākuḍmalīkṛtau | ākuḍmalīkṛtāḥ |
Vocative | ākuḍmalīkṛta | ākuḍmalīkṛtau | ākuḍmalīkṛtāḥ |
Accusative | ākuḍmalīkṛtam | ākuḍmalīkṛtau | ākuḍmalīkṛtān |
Instrumental | ākuḍmalīkṛtena | ākuḍmalīkṛtābhyām | ākuḍmalīkṛtaiḥ ākuḍmalīkṛtebhiḥ |
Dative | ākuḍmalīkṛtāya | ākuḍmalīkṛtābhyām | ākuḍmalīkṛtebhyaḥ |
Ablative | ākuḍmalīkṛtāt | ākuḍmalīkṛtābhyām | ākuḍmalīkṛtebhyaḥ |
Genitive | ākuḍmalīkṛtasya | ākuḍmalīkṛtayoḥ | ākuḍmalīkṛtānām |
Locative | ākuḍmalīkṛte | ākuḍmalīkṛtayoḥ | ākuḍmalīkṛteṣu |