Declension table of ?āktakha

Deva

MasculineSingularDualPlural
Nominativeāktakhaḥ āktakhau āktakhāḥ
Vocativeāktakha āktakhau āktakhāḥ
Accusativeāktakham āktakhau āktakhān
Instrumentalāktakhena āktakhābhyām āktakhaiḥ āktakhebhiḥ
Dativeāktakhāya āktakhābhyām āktakhebhyaḥ
Ablativeāktakhāt āktakhābhyām āktakhebhyaḥ
Genitiveāktakhasya āktakhayoḥ āktakhānām
Locativeāktakhe āktakhayoḥ āktakheṣu

Compound āktakha -

Adverb -āktakham -āktakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria