Declension table of ?āktākṣya

Deva

MasculineSingularDualPlural
Nominativeāktākṣyaḥ āktākṣyau āktākṣyāḥ
Vocativeāktākṣya āktākṣyau āktākṣyāḥ
Accusativeāktākṣyam āktākṣyau āktākṣyān
Instrumentalāktākṣyeṇa āktākṣyābhyām āktākṣyaiḥ āktākṣyebhiḥ
Dativeāktākṣyāya āktākṣyābhyām āktākṣyebhyaḥ
Ablativeāktākṣyāt āktākṣyābhyām āktākṣyebhyaḥ
Genitiveāktākṣyasya āktākṣyayoḥ āktākṣyāṇām
Locativeāktākṣye āktākṣyayoḥ āktākṣyeṣu

Compound āktākṣya -

Adverb -āktākṣyam -āktākṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria