Declension table of ?ākta

Deva

NeuterSingularDualPlural
Nominativeāktam ākte āktāni
Vocativeākta ākte āktāni
Accusativeāktam ākte āktāni
Instrumentalāktena āktābhyām āktaiḥ
Dativeāktāya āktābhyām āktebhyaḥ
Ablativeāktāt āktābhyām āktebhyaḥ
Genitiveāktasya āktayoḥ āktānām
Locativeākte āktayoḥ ākteṣu

Compound ākta -

Adverb -āktam -āktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria