Declension table of ?ākta

Deva

MasculineSingularDualPlural
Nominativeāktaḥ āktau āktāḥ
Vocativeākta āktau āktāḥ
Accusativeāktam āktau āktān
Instrumentalāktena āktābhyām āktaiḥ āktebhiḥ
Dativeāktāya āktābhyām āktebhyaḥ
Ablativeāktāt āktābhyām āktebhyaḥ
Genitiveāktasya āktayoḥ āktānām
Locativeākte āktayoḥ ākteṣu

Compound ākta -

Adverb -āktam -āktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria