Declension table of ?ākrośin

Deva

MasculineSingularDualPlural
Nominativeākrośī ākrośinau ākrośinaḥ
Vocativeākrośin ākrośinau ākrośinaḥ
Accusativeākrośinam ākrośinau ākrośinaḥ
Instrumentalākrośinā ākrośibhyām ākrośibhiḥ
Dativeākrośine ākrośibhyām ākrośibhyaḥ
Ablativeākrośinaḥ ākrośibhyām ākrośibhyaḥ
Genitiveākrośinaḥ ākrośinoḥ ākrośinām
Locativeākrośini ākrośinoḥ ākrośiṣu

Compound ākrośi -

Adverb -ākrośi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria