Declension table of ?ākrośayitṛ

Deva

NeuterSingularDualPlural
Nominativeākrośayitṛ ākrośayitṛṇī ākrośayitṝṇi
Vocativeākrośayitṛ ākrośayitṛṇī ākrośayitṝṇi
Accusativeākrośayitṛ ākrośayitṛṇī ākrośayitṝṇi
Instrumentalākrośayitṛṇā ākrośayitṛbhyām ākrośayitṛbhiḥ
Dativeākrośayitṛṇe ākrośayitṛbhyām ākrośayitṛbhyaḥ
Ablativeākrośayitṛṇaḥ ākrośayitṛbhyām ākrośayitṛbhyaḥ
Genitiveākrośayitṛṇaḥ ākrośayitṛṇoḥ ākrośayitṝṇām
Locativeākrośayitṛṇi ākrośayitṛṇoḥ ākrośayitṛṣu

Compound ākrośayitṛ -

Adverb -ākrośayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria