Declension table of ?ākrośayitṛ

Deva

MasculineSingularDualPlural
Nominativeākrośayitā ākrośayitārau ākrośayitāraḥ
Vocativeākrośayitaḥ ākrośayitārau ākrośayitāraḥ
Accusativeākrośayitāram ākrośayitārau ākrośayitṝn
Instrumentalākrośayitrā ākrośayitṛbhyām ākrośayitṛbhiḥ
Dativeākrośayitre ākrośayitṛbhyām ākrośayitṛbhyaḥ
Ablativeākrośayituḥ ākrośayitṛbhyām ākrośayitṛbhyaḥ
Genitiveākrośayituḥ ākrośayitroḥ ākrośayitṝṇām
Locativeākrośayitari ākrośayitroḥ ākrośayitṛṣu

Compound ākrośayitṛ -

Adverb -ākrośayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria