Declension table of ?ākrośakā

Deva

FeminineSingularDualPlural
Nominativeākrośakā ākrośake ākrośakāḥ
Vocativeākrośake ākrośake ākrośakāḥ
Accusativeākrośakām ākrośake ākrośakāḥ
Instrumentalākrośakayā ākrośakābhyām ākrośakābhiḥ
Dativeākrośakāyai ākrośakābhyām ākrośakābhyaḥ
Ablativeākrośakāyāḥ ākrośakābhyām ākrośakābhyaḥ
Genitiveākrośakāyāḥ ākrośakayoḥ ākrośakānām
Locativeākrośakāyām ākrośakayoḥ ākrośakāsu

Adverb -ākrośakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria