Declension table of ?ākroṣṭṛ

Deva

MasculineSingularDualPlural
Nominativeākroṣṭā ākroṣṭārau ākroṣṭāraḥ
Vocativeākroṣṭaḥ ākroṣṭārau ākroṣṭāraḥ
Accusativeākroṣṭāram ākroṣṭārau ākroṣṭṝn
Instrumentalākroṣṭrā ākroṣṭṛbhyām ākroṣṭṛbhiḥ
Dativeākroṣṭre ākroṣṭṛbhyām ākroṣṭṛbhyaḥ
Ablativeākroṣṭuḥ ākroṣṭṛbhyām ākroṣṭṛbhyaḥ
Genitiveākroṣṭuḥ ākroṣṭroḥ ākroṣṭṝṇām
Locativeākroṣṭari ākroṣṭroḥ ākroṣṭṛṣu

Compound ākroṣṭṛ -

Adverb -ākroṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria