Declension table of ?ākrīḍinī

Deva

FeminineSingularDualPlural
Nominativeākrīḍinī ākrīḍinyau ākrīḍinyaḥ
Vocativeākrīḍini ākrīḍinyau ākrīḍinyaḥ
Accusativeākrīḍinīm ākrīḍinyau ākrīḍinīḥ
Instrumentalākrīḍinyā ākrīḍinībhyām ākrīḍinībhiḥ
Dativeākrīḍinyai ākrīḍinībhyām ākrīḍinībhyaḥ
Ablativeākrīḍinyāḥ ākrīḍinībhyām ākrīḍinībhyaḥ
Genitiveākrīḍinyāḥ ākrīḍinyoḥ ākrīḍinīnām
Locativeākrīḍinyām ākrīḍinyoḥ ākrīḍinīṣu

Compound ākrīḍini - ākrīḍinī -

Adverb -ākrīḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria