Declension table of ?ākrīḍagiri

Deva

MasculineSingularDualPlural
Nominativeākrīḍagiriḥ ākrīḍagirī ākrīḍagirayaḥ
Vocativeākrīḍagire ākrīḍagirī ākrīḍagirayaḥ
Accusativeākrīḍagirim ākrīḍagirī ākrīḍagirīn
Instrumentalākrīḍagiriṇā ākrīḍagiribhyām ākrīḍagiribhiḥ
Dativeākrīḍagiraye ākrīḍagiribhyām ākrīḍagiribhyaḥ
Ablativeākrīḍagireḥ ākrīḍagiribhyām ākrīḍagiribhyaḥ
Genitiveākrīḍagireḥ ākrīḍagiryoḥ ākrīḍagirīṇām
Locativeākrīḍagirau ākrīḍagiryoḥ ākrīḍagiriṣu

Compound ākrīḍagiri -

Adverb -ākrīḍagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria