Declension table of ?ākrīḍa

Deva

NeuterSingularDualPlural
Nominativeākrīḍam ākrīḍe ākrīḍāni
Vocativeākrīḍa ākrīḍe ākrīḍāni
Accusativeākrīḍam ākrīḍe ākrīḍāni
Instrumentalākrīḍena ākrīḍābhyām ākrīḍaiḥ
Dativeākrīḍāya ākrīḍābhyām ākrīḍebhyaḥ
Ablativeākrīḍāt ākrīḍābhyām ākrīḍebhyaḥ
Genitiveākrīḍasya ākrīḍayoḥ ākrīḍānām
Locativeākrīḍe ākrīḍayoḥ ākrīḍeṣu

Compound ākrīḍa -

Adverb -ākrīḍam -ākrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria