Declension table of ?ākranditā

Deva

FeminineSingularDualPlural
Nominativeākranditā ākrandite ākranditāḥ
Vocativeākrandite ākrandite ākranditāḥ
Accusativeākranditām ākrandite ākranditāḥ
Instrumentalākranditayā ākranditābhyām ākranditābhiḥ
Dativeākranditāyai ākranditābhyām ākranditābhyaḥ
Ablativeākranditāyāḥ ākranditābhyām ākranditābhyaḥ
Genitiveākranditāyāḥ ākranditayoḥ ākranditānām
Locativeākranditāyām ākranditayoḥ ākranditāsu

Adverb -ākranditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria