Declension table of ?ākrandinī

Deva

FeminineSingularDualPlural
Nominativeākrandinī ākrandinyau ākrandinyaḥ
Vocativeākrandini ākrandinyau ākrandinyaḥ
Accusativeākrandinīm ākrandinyau ākrandinīḥ
Instrumentalākrandinyā ākrandinībhyām ākrandinībhiḥ
Dativeākrandinyai ākrandinībhyām ākrandinībhyaḥ
Ablativeākrandinyāḥ ākrandinībhyām ākrandinībhyaḥ
Genitiveākrandinyāḥ ākrandinyoḥ ākrandinīnām
Locativeākrandinyām ākrandinyoḥ ākrandinīṣu

Compound ākrandini - ākrandinī -

Adverb -ākrandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria