Declension table of ?ākrandin

Deva

MasculineSingularDualPlural
Nominativeākrandī ākrandinau ākrandinaḥ
Vocativeākrandin ākrandinau ākrandinaḥ
Accusativeākrandinam ākrandinau ākrandinaḥ
Instrumentalākrandinā ākrandibhyām ākrandibhiḥ
Dativeākrandine ākrandibhyām ākrandibhyaḥ
Ablativeākrandinaḥ ākrandibhyām ākrandibhyaḥ
Genitiveākrandinaḥ ākrandinoḥ ākrandinām
Locativeākrandini ākrandinoḥ ākrandiṣu

Compound ākrandi -

Adverb -ākrandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria