Declension table of ?ākrandika

Deva

MasculineSingularDualPlural
Nominativeākrandikaḥ ākrandikau ākrandikāḥ
Vocativeākrandika ākrandikau ākrandikāḥ
Accusativeākrandikam ākrandikau ākrandikān
Instrumentalākrandikena ākrandikābhyām ākrandikaiḥ ākrandikebhiḥ
Dativeākrandikāya ākrandikābhyām ākrandikebhyaḥ
Ablativeākrandikāt ākrandikābhyām ākrandikebhyaḥ
Genitiveākrandikasya ākrandikayoḥ ākrandikānām
Locativeākrandike ākrandikayoḥ ākrandikeṣu

Compound ākrandika -

Adverb -ākrandikam -ākrandikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria