Declension table of ?ākrandanīyā

Deva

FeminineSingularDualPlural
Nominativeākrandanīyā ākrandanīye ākrandanīyāḥ
Vocativeākrandanīye ākrandanīye ākrandanīyāḥ
Accusativeākrandanīyām ākrandanīye ākrandanīyāḥ
Instrumentalākrandanīyayā ākrandanīyābhyām ākrandanīyābhiḥ
Dativeākrandanīyāyai ākrandanīyābhyām ākrandanīyābhyaḥ
Ablativeākrandanīyāyāḥ ākrandanīyābhyām ākrandanīyābhyaḥ
Genitiveākrandanīyāyāḥ ākrandanīyayoḥ ākrandanīyānām
Locativeākrandanīyāyām ākrandanīyayoḥ ākrandanīyāsu

Adverb -ākrandanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria