Declension table of ?ākrandanīya

Deva

NeuterSingularDualPlural
Nominativeākrandanīyam ākrandanīye ākrandanīyāni
Vocativeākrandanīya ākrandanīye ākrandanīyāni
Accusativeākrandanīyam ākrandanīye ākrandanīyāni
Instrumentalākrandanīyena ākrandanīyābhyām ākrandanīyaiḥ
Dativeākrandanīyāya ākrandanīyābhyām ākrandanīyebhyaḥ
Ablativeākrandanīyāt ākrandanīyābhyām ākrandanīyebhyaḥ
Genitiveākrandanīyasya ākrandanīyayoḥ ākrandanīyānām
Locativeākrandanīye ākrandanīyayoḥ ākrandanīyeṣu

Compound ākrandanīya -

Adverb -ākrandanīyam -ākrandanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria