Declension table of ?ākrandanīya

Deva

MasculineSingularDualPlural
Nominativeākrandanīyaḥ ākrandanīyau ākrandanīyāḥ
Vocativeākrandanīya ākrandanīyau ākrandanīyāḥ
Accusativeākrandanīyam ākrandanīyau ākrandanīyān
Instrumentalākrandanīyena ākrandanīyābhyām ākrandanīyaiḥ ākrandanīyebhiḥ
Dativeākrandanīyāya ākrandanīyābhyām ākrandanīyebhyaḥ
Ablativeākrandanīyāt ākrandanīyābhyām ākrandanīyebhyaḥ
Genitiveākrandanīyasya ākrandanīyayoḥ ākrandanīyānām
Locativeākrandanīye ākrandanīyayoḥ ākrandanīyeṣu

Compound ākrandanīya -

Adverb -ākrandanīyam -ākrandanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria