Declension table of ?ākramaṇīyā

Deva

FeminineSingularDualPlural
Nominativeākramaṇīyā ākramaṇīye ākramaṇīyāḥ
Vocativeākramaṇīye ākramaṇīye ākramaṇīyāḥ
Accusativeākramaṇīyām ākramaṇīye ākramaṇīyāḥ
Instrumentalākramaṇīyayā ākramaṇīyābhyām ākramaṇīyābhiḥ
Dativeākramaṇīyāyai ākramaṇīyābhyām ākramaṇīyābhyaḥ
Ablativeākramaṇīyāyāḥ ākramaṇīyābhyām ākramaṇīyābhyaḥ
Genitiveākramaṇīyāyāḥ ākramaṇīyayoḥ ākramaṇīyānām
Locativeākramaṇīyāyām ākramaṇīyayoḥ ākramaṇīyāsu

Adverb -ākramaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria