Declension table of ?ākramaṇīya

Deva

NeuterSingularDualPlural
Nominativeākramaṇīyam ākramaṇīye ākramaṇīyāni
Vocativeākramaṇīya ākramaṇīye ākramaṇīyāni
Accusativeākramaṇīyam ākramaṇīye ākramaṇīyāni
Instrumentalākramaṇīyena ākramaṇīyābhyām ākramaṇīyaiḥ
Dativeākramaṇīyāya ākramaṇīyābhyām ākramaṇīyebhyaḥ
Ablativeākramaṇīyāt ākramaṇīyābhyām ākramaṇīyebhyaḥ
Genitiveākramaṇīyasya ākramaṇīyayoḥ ākramaṇīyānām
Locativeākramaṇīye ākramaṇīyayoḥ ākramaṇīyeṣu

Compound ākramaṇīya -

Adverb -ākramaṇīyam -ākramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria