Declension table of ?ākramaṇa

Deva

NeuterSingularDualPlural
Nominativeākramaṇam ākramaṇe ākramaṇāni
Vocativeākramaṇa ākramaṇe ākramaṇāni
Accusativeākramaṇam ākramaṇe ākramaṇāni
Instrumentalākramaṇena ākramaṇābhyām ākramaṇaiḥ
Dativeākramaṇāya ākramaṇābhyām ākramaṇebhyaḥ
Ablativeākramaṇāt ākramaṇābhyām ākramaṇebhyaḥ
Genitiveākramaṇasya ākramaṇayoḥ ākramaṇānām
Locativeākramaṇe ākramaṇayoḥ ākramaṇeṣu

Compound ākramaṇa -

Adverb -ākramaṇam -ākramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria