Declension table of ?ākramaṇa

Deva

MasculineSingularDualPlural
Nominativeākramaṇaḥ ākramaṇau ākramaṇāḥ
Vocativeākramaṇa ākramaṇau ākramaṇāḥ
Accusativeākramaṇam ākramaṇau ākramaṇān
Instrumentalākramaṇena ākramaṇābhyām ākramaṇaiḥ ākramaṇebhiḥ
Dativeākramaṇāya ākramaṇābhyām ākramaṇebhyaḥ
Ablativeākramaṇāt ākramaṇābhyām ākramaṇebhyaḥ
Genitiveākramaṇasya ākramaṇayoḥ ākramaṇānām
Locativeākramaṇe ākramaṇayoḥ ākramaṇeṣu

Compound ākramaṇa -

Adverb -ākramaṇam -ākramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria