Declension table of ?ākrāntamati_ā

Deva

FeminineSingularDualPlural
Nominativeākrāntamati_ā ākrāntamati_e ākrāntamati_āḥ
Vocativeākrāntamati_e ākrāntamati_e ākrāntamati_āḥ
Accusativeākrāntamati_ām ākrāntamati_e ākrāntamati_āḥ
Instrumentalākrāntamati_ayā ākrāntamati_ābhyām ākrāntamati_ābhiḥ
Dativeākrāntamati_āyai ākrāntamati_ābhyām ākrāntamati_ābhyaḥ
Ablativeākrāntamati_āyāḥ ākrāntamati_ābhyām ākrāntamati_ābhyaḥ
Genitiveākrāntamati_āyāḥ ākrāntamati_ayoḥ ākrāntamati_ānām
Locativeākrāntamati_āyām ākrāntamati_ayoḥ ākrāntamati_āsu

Adverb -ākrāntamati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria