Declension table of ?ākrāntamati

Deva

NeuterSingularDualPlural
Nominativeākrāntamati ākrāntamatinī ākrāntamatīni
Vocativeākrāntamati ākrāntamatinī ākrāntamatīni
Accusativeākrāntamati ākrāntamatinī ākrāntamatīni
Instrumentalākrāntamatinā ākrāntamatibhyām ākrāntamatibhiḥ
Dativeākrāntamatine ākrāntamatibhyām ākrāntamatibhyaḥ
Ablativeākrāntamatinaḥ ākrāntamatibhyām ākrāntamatibhyaḥ
Genitiveākrāntamatinaḥ ākrāntamatinoḥ ākrāntamatīnām
Locativeākrāntamatini ākrāntamatinoḥ ākrāntamatiṣu

Compound ākrāntamati -

Adverb -ākrāntamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria