Declension table of ?ākrāntamati

Deva

MasculineSingularDualPlural
Nominativeākrāntamatiḥ ākrāntamatī ākrāntamatayaḥ
Vocativeākrāntamate ākrāntamatī ākrāntamatayaḥ
Accusativeākrāntamatim ākrāntamatī ākrāntamatīn
Instrumentalākrāntamatinā ākrāntamatibhyām ākrāntamatibhiḥ
Dativeākrāntamataye ākrāntamatibhyām ākrāntamatibhyaḥ
Ablativeākrāntamateḥ ākrāntamatibhyām ākrāntamatibhyaḥ
Genitiveākrāntamateḥ ākrāntamatyoḥ ākrāntamatīnām
Locativeākrāntamatau ākrāntamatyoḥ ākrāntamatiṣu

Compound ākrāntamati -

Adverb -ākrāntamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria