Declension table of ?ākrāntā

Deva

FeminineSingularDualPlural
Nominativeākrāntā ākrānte ākrāntāḥ
Vocativeākrānte ākrānte ākrāntāḥ
Accusativeākrāntām ākrānte ākrāntāḥ
Instrumentalākrāntayā ākrāntābhyām ākrāntābhiḥ
Dativeākrāntāyai ākrāntābhyām ākrāntābhyaḥ
Ablativeākrāntāyāḥ ākrāntābhyām ākrāntābhyaḥ
Genitiveākrāntāyāḥ ākrāntayoḥ ākrāntānām
Locativeākrāntāyām ākrāntayoḥ ākrāntāsu

Adverb -ākrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria