Declension table of ?ākraṣṭavya

Deva

NeuterSingularDualPlural
Nominativeākraṣṭavyam ākraṣṭavye ākraṣṭavyāni
Vocativeākraṣṭavya ākraṣṭavye ākraṣṭavyāni
Accusativeākraṣṭavyam ākraṣṭavye ākraṣṭavyāni
Instrumentalākraṣṭavyena ākraṣṭavyābhyām ākraṣṭavyaiḥ
Dativeākraṣṭavyāya ākraṣṭavyābhyām ākraṣṭavyebhyaḥ
Ablativeākraṣṭavyāt ākraṣṭavyābhyām ākraṣṭavyebhyaḥ
Genitiveākraṣṭavyasya ākraṣṭavyayoḥ ākraṣṭavyānām
Locativeākraṣṭavye ākraṣṭavyayoḥ ākraṣṭavyeṣu

Compound ākraṣṭavya -

Adverb -ākraṣṭavyam -ākraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria