Declension table of ?ākraṣṭavya

Deva

MasculineSingularDualPlural
Nominativeākraṣṭavyaḥ ākraṣṭavyau ākraṣṭavyāḥ
Vocativeākraṣṭavya ākraṣṭavyau ākraṣṭavyāḥ
Accusativeākraṣṭavyam ākraṣṭavyau ākraṣṭavyān
Instrumentalākraṣṭavyena ākraṣṭavyābhyām ākraṣṭavyaiḥ ākraṣṭavyebhiḥ
Dativeākraṣṭavyāya ākraṣṭavyābhyām ākraṣṭavyebhyaḥ
Ablativeākraṣṭavyāt ākraṣṭavyābhyām ākraṣṭavyebhyaḥ
Genitiveākraṣṭavyasya ākraṣṭavyayoḥ ākraṣṭavyānām
Locativeākraṣṭavye ākraṣṭavyayoḥ ākraṣṭavyeṣu

Compound ākraṣṭavya -

Adverb -ākraṣṭavyam -ākraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria