Declension table of ?ākīrṇatva

Deva

NeuterSingularDualPlural
Nominativeākīrṇatvam ākīrṇatve ākīrṇatvāni
Vocativeākīrṇatva ākīrṇatve ākīrṇatvāni
Accusativeākīrṇatvam ākīrṇatve ākīrṇatvāni
Instrumentalākīrṇatvena ākīrṇatvābhyām ākīrṇatvaiḥ
Dativeākīrṇatvāya ākīrṇatvābhyām ākīrṇatvebhyaḥ
Ablativeākīrṇatvāt ākīrṇatvābhyām ākīrṇatvebhyaḥ
Genitiveākīrṇatvasya ākīrṇatvayoḥ ākīrṇatvānām
Locativeākīrṇatve ākīrṇatvayoḥ ākīrṇatveṣu

Compound ākīrṇatva -

Adverb -ākīrṇatvam -ākīrṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria