Declension table of ?ākīrṇatā

Deva

FeminineSingularDualPlural
Nominativeākīrṇatā ākīrṇate ākīrṇatāḥ
Vocativeākīrṇate ākīrṇate ākīrṇatāḥ
Accusativeākīrṇatām ākīrṇate ākīrṇatāḥ
Instrumentalākīrṇatayā ākīrṇatābhyām ākīrṇatābhiḥ
Dativeākīrṇatāyai ākīrṇatābhyām ākīrṇatābhyaḥ
Ablativeākīrṇatāyāḥ ākīrṇatābhyām ākīrṇatābhyaḥ
Genitiveākīrṇatāyāḥ ākīrṇatayoḥ ākīrṇatānām
Locativeākīrṇatāyām ākīrṇatayoḥ ākīrṇatāsu

Adverb -ākīrṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria