Declension table of ?ākidantīya

Deva

MasculineSingularDualPlural
Nominativeākidantīyaḥ ākidantīyau ākidantīyāḥ
Vocativeākidantīya ākidantīyau ākidantīyāḥ
Accusativeākidantīyam ākidantīyau ākidantīyān
Instrumentalākidantīyena ākidantīyābhyām ākidantīyaiḥ ākidantīyebhiḥ
Dativeākidantīyāya ākidantīyābhyām ākidantīyebhyaḥ
Ablativeākidantīyāt ākidantīyābhyām ākidantīyebhyaḥ
Genitiveākidantīyasya ākidantīyayoḥ ākidantīyānām
Locativeākidantīye ākidantīyayoḥ ākidantīyeṣu

Compound ākidantīya -

Adverb -ākidantīyam -ākidantīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria