Declension table of ?ākidanti

Deva

MasculineSingularDualPlural
Nominativeākidantiḥ ākidantī ākidantayaḥ
Vocativeākidante ākidantī ākidantayaḥ
Accusativeākidantim ākidantī ākidantīn
Instrumentalākidantinā ākidantibhyām ākidantibhiḥ
Dativeākidantaye ākidantibhyām ākidantibhyaḥ
Ablativeākidanteḥ ākidantibhyām ākidantibhyaḥ
Genitiveākidanteḥ ākidantyoḥ ākidantīnām
Locativeākidantau ākidantyoḥ ākidantiṣu

Compound ākidanti -

Adverb -ākidanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria