Declension table of ?ākiñcanyāyatana

Deva

NeuterSingularDualPlural
Nominativeākiñcanyāyatanam ākiñcanyāyatane ākiñcanyāyatanāni
Vocativeākiñcanyāyatana ākiñcanyāyatane ākiñcanyāyatanāni
Accusativeākiñcanyāyatanam ākiñcanyāyatane ākiñcanyāyatanāni
Instrumentalākiñcanyāyatanena ākiñcanyāyatanābhyām ākiñcanyāyatanaiḥ
Dativeākiñcanyāyatanāya ākiñcanyāyatanābhyām ākiñcanyāyatanebhyaḥ
Ablativeākiñcanyāyatanāt ākiñcanyāyatanābhyām ākiñcanyāyatanebhyaḥ
Genitiveākiñcanyāyatanasya ākiñcanyāyatanayoḥ ākiñcanyāyatanānām
Locativeākiñcanyāyatane ākiñcanyāyatanayoḥ ākiñcanyāyataneṣu

Compound ākiñcanyāyatana -

Adverb -ākiñcanyāyatanam -ākiñcanyāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria