Declension table of ?ākiñcanyāyatana

Deva

MasculineSingularDualPlural
Nominativeākiñcanyāyatanaḥ ākiñcanyāyatanau ākiñcanyāyatanāḥ
Vocativeākiñcanyāyatana ākiñcanyāyatanau ākiñcanyāyatanāḥ
Accusativeākiñcanyāyatanam ākiñcanyāyatanau ākiñcanyāyatanān
Instrumentalākiñcanyāyatanena ākiñcanyāyatanābhyām ākiñcanyāyatanaiḥ ākiñcanyāyatanebhiḥ
Dativeākiñcanyāyatanāya ākiñcanyāyatanābhyām ākiñcanyāyatanebhyaḥ
Ablativeākiñcanyāyatanāt ākiñcanyāyatanābhyām ākiñcanyāyatanebhyaḥ
Genitiveākiñcanyāyatanasya ākiñcanyāyatanayoḥ ākiñcanyāyatanānām
Locativeākiñcanyāyatane ākiñcanyāyatanayoḥ ākiñcanyāyataneṣu

Compound ākiñcanyāyatana -

Adverb -ākiñcanyāyatanam -ākiñcanyāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria