Declension table of ?ākiñcanya

Deva

MasculineSingularDualPlural
Nominativeākiñcanyaḥ ākiñcanyau ākiñcanyāḥ
Vocativeākiñcanya ākiñcanyau ākiñcanyāḥ
Accusativeākiñcanyam ākiñcanyau ākiñcanyān
Instrumentalākiñcanyena ākiñcanyābhyām ākiñcanyaiḥ ākiñcanyebhiḥ
Dativeākiñcanyāya ākiñcanyābhyām ākiñcanyebhyaḥ
Ablativeākiñcanyāt ākiñcanyābhyām ākiñcanyebhyaḥ
Genitiveākiñcanyasya ākiñcanyayoḥ ākiñcanyānām
Locativeākiñcanye ākiñcanyayoḥ ākiñcanyeṣu

Compound ākiñcanya -

Adverb -ākiñcanyam -ākiñcanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria