Declension table of ?ākhyāyinī

Deva

FeminineSingularDualPlural
Nominativeākhyāyinī ākhyāyinyau ākhyāyinyaḥ
Vocativeākhyāyini ākhyāyinyau ākhyāyinyaḥ
Accusativeākhyāyinīm ākhyāyinyau ākhyāyinīḥ
Instrumentalākhyāyinyā ākhyāyinībhyām ākhyāyinībhiḥ
Dativeākhyāyinyai ākhyāyinībhyām ākhyāyinībhyaḥ
Ablativeākhyāyinyāḥ ākhyāyinībhyām ākhyāyinībhyaḥ
Genitiveākhyāyinyāḥ ākhyāyinyoḥ ākhyāyinīnām
Locativeākhyāyinyām ākhyāyinyoḥ ākhyāyinīṣu

Compound ākhyāyini - ākhyāyinī -

Adverb -ākhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria