Declension table of ?ākhyāyanī

Deva

FeminineSingularDualPlural
Nominativeākhyāyanī ākhyāyanyau ākhyāyanyaḥ
Vocativeākhyāyani ākhyāyanyau ākhyāyanyaḥ
Accusativeākhyāyanīm ākhyāyanyau ākhyāyanīḥ
Instrumentalākhyāyanyā ākhyāyanībhyām ākhyāyanībhiḥ
Dativeākhyāyanyai ākhyāyanībhyām ākhyāyanībhyaḥ
Ablativeākhyāyanyāḥ ākhyāyanībhyām ākhyāyanībhyaḥ
Genitiveākhyāyanyāḥ ākhyāyanyoḥ ākhyāyanīnām
Locativeākhyāyanyām ākhyāyanyoḥ ākhyāyanīṣu

Compound ākhyāyani - ākhyāyanī -

Adverb -ākhyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria