Declension table of ?ākhyātottara

Deva

NeuterSingularDualPlural
Nominativeākhyātottaram ākhyātottare ākhyātottarāṇi
Vocativeākhyātottara ākhyātottare ākhyātottarāṇi
Accusativeākhyātottaram ākhyātottare ākhyātottarāṇi
Instrumentalākhyātottareṇa ākhyātottarābhyām ākhyātottaraiḥ
Dativeākhyātottarāya ākhyātottarābhyām ākhyātottarebhyaḥ
Ablativeākhyātottarāt ākhyātottarābhyām ākhyātottarebhyaḥ
Genitiveākhyātottarasya ākhyātottarayoḥ ākhyātottarāṇām
Locativeākhyātottare ākhyātottarayoḥ ākhyātottareṣu

Compound ākhyātottara -

Adverb -ākhyātottaram -ākhyātottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria