Declension table of ?ākhyātottara

Deva

MasculineSingularDualPlural
Nominativeākhyātottaraḥ ākhyātottarau ākhyātottarāḥ
Vocativeākhyātottara ākhyātottarau ākhyātottarāḥ
Accusativeākhyātottaram ākhyātottarau ākhyātottarān
Instrumentalākhyātottareṇa ākhyātottarābhyām ākhyātottaraiḥ ākhyātottarebhiḥ
Dativeākhyātottarāya ākhyātottarābhyām ākhyātottarebhyaḥ
Ablativeākhyātottarāt ākhyātottarābhyām ākhyātottarebhyaḥ
Genitiveākhyātottarasya ākhyātottarayoḥ ākhyātottarāṇām
Locativeākhyātottare ākhyātottarayoḥ ākhyātottareṣu

Compound ākhyātottara -

Adverb -ākhyātottaram -ākhyātottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria