Declension table of ?ākhyātika

Deva

NeuterSingularDualPlural
Nominativeākhyātikam ākhyātike ākhyātikāni
Vocativeākhyātika ākhyātike ākhyātikāni
Accusativeākhyātikam ākhyātike ākhyātikāni
Instrumentalākhyātikena ākhyātikābhyām ākhyātikaiḥ
Dativeākhyātikāya ākhyātikābhyām ākhyātikebhyaḥ
Ablativeākhyātikāt ākhyātikābhyām ākhyātikebhyaḥ
Genitiveākhyātikasya ākhyātikayoḥ ākhyātikānām
Locativeākhyātike ākhyātikayoḥ ākhyātikeṣu

Compound ākhyātika -

Adverb -ākhyātikam -ākhyātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria