Declension table of ?ākhyātika

Deva

MasculineSingularDualPlural
Nominativeākhyātikaḥ ākhyātikau ākhyātikāḥ
Vocativeākhyātika ākhyātikau ākhyātikāḥ
Accusativeākhyātikam ākhyātikau ākhyātikān
Instrumentalākhyātikena ākhyātikābhyām ākhyātikaiḥ ākhyātikebhiḥ
Dativeākhyātikāya ākhyātikābhyām ākhyātikebhyaḥ
Ablativeākhyātikāt ākhyātikābhyām ākhyātikebhyaḥ
Genitiveākhyātikasya ākhyātikayoḥ ākhyātikānām
Locativeākhyātike ākhyātikayoḥ ākhyātikeṣu

Compound ākhyātika -

Adverb -ākhyātikam -ākhyātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria