Declension table of ?ākhyāpana

Deva

NeuterSingularDualPlural
Nominativeākhyāpanam ākhyāpane ākhyāpanāni
Vocativeākhyāpana ākhyāpane ākhyāpanāni
Accusativeākhyāpanam ākhyāpane ākhyāpanāni
Instrumentalākhyāpanena ākhyāpanābhyām ākhyāpanaiḥ
Dativeākhyāpanāya ākhyāpanābhyām ākhyāpanebhyaḥ
Ablativeākhyāpanāt ākhyāpanābhyām ākhyāpanebhyaḥ
Genitiveākhyāpanasya ākhyāpanayoḥ ākhyāpanānām
Locativeākhyāpane ākhyāpanayoḥ ākhyāpaneṣu

Compound ākhyāpana -

Adverb -ākhyāpanam -ākhyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria