Declension table of ?ākhyāpaka

Deva

NeuterSingularDualPlural
Nominativeākhyāpakam ākhyāpake ākhyāpakāni
Vocativeākhyāpaka ākhyāpake ākhyāpakāni
Accusativeākhyāpakam ākhyāpake ākhyāpakāni
Instrumentalākhyāpakena ākhyāpakābhyām ākhyāpakaiḥ
Dativeākhyāpakāya ākhyāpakābhyām ākhyāpakebhyaḥ
Ablativeākhyāpakāt ākhyāpakābhyām ākhyāpakebhyaḥ
Genitiveākhyāpakasya ākhyāpakayoḥ ākhyāpakānām
Locativeākhyāpake ākhyāpakayoḥ ākhyāpakeṣu

Compound ākhyāpaka -

Adverb -ākhyāpakam -ākhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria